anissito ca viharati, na ca kiñci loke upādiyati (MN 10)
Sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā paññāvuddhiyā saṃvattanti. (AN 4:248,249; SN 55:50)
Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno, eko care khaggavisāṇakappo. (Sn 71)
nāccasārī na paccasārī
Dukkhappattā ca niddukkhā, bhayappattā ca nibbhayā, sokappattā ca nissokā. Hontu sabbe pi pāṇino.
(May those who suffer be free from suffering; may those who fear be free from fear; may those who sorrow be free from sorrow. May all living beings also be thus.)
cittasarīrakallatā
Ūnūdaro mitāhāro, appicchassa alolupo;
Sadā icchāya nicchāto, aniccho hoti nibbuto
Na hi verena verāni, sammantīdha kudācanaṃ;
Averena ca sammanti, esa dhammo sanantano. (Dhp 5)
netaṃ mama, nesohamasmi, na meso attā